Original

य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये ।सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ ४० ॥

Segmented

य ईर्ष्युः पर-वित्तेषु रूपे वीर्ये कुल-अन्वये सुखे सौभाग्य-सत्कारे तस्य व्याधिः अनन्तकः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
ईर्ष्युः ईर्ष्यु pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
वित्तेषु वित्त pos=n,g=n,c=7,n=p
रूपे रूप pos=n,g=n,c=7,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
कुल कुल pos=n,comp=y
अन्वये अन्वय pos=n,g=m,c=7,n=s
सुखे सुख pos=n,g=n,c=7,n=s
सौभाग्य सौभाग्य pos=n,comp=y
सत्कारे सत्कार pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
व्याधिः व्याधि pos=n,g=m,c=1,n=s
अनन्तकः अनन्तक pos=a,g=m,c=1,n=s