Original

विदुर उवाच ।शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ॥ ४ ॥

Segmented

विदुर उवाच शुभम् वा यदि वा पापम् द्वेष्यम् वा यदि वा प्रियम् अपृष्टः तस्य तद् ब्रूयाद् यस्य न इच्छेत् पराभवम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
पापम् पाप pos=n,g=n,c=1,n=s
द्वेष्यम् द्विष् pos=va,g=n,c=1,n=s,f=krtya
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
अपृष्टः अपृष्ट pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
पराभवम् पराभव pos=n,g=m,c=2,n=s