Original

न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः ।अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ३९ ॥

Segmented

न कुलम् वृत्त-हीनस्य प्रमाणम् इति मे मतिः अन्त्येषु अपि हि जातानाम् वृत्तम् एव विशिष्यते

Analysis

Word Lemma Parse
pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
वृत्त वृत्त pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
अन्त्येषु अन्त्य pos=a,g=m,c=7,n=p
अपि अपि pos=i
हि हि pos=i
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एव एव pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat