Original

मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः ।अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ ३८ ॥

Segmented

मानेन रक्ष्यते धान्यम् अश्वान् रक्षति अनुक्रमः अभीक्ष्ण-दर्शनात् गावः स्त्रियो रक्ष्याः कुचेलतः

Analysis

Word Lemma Parse
मानेन मान pos=n,g=n,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
धान्यम् धान्य pos=n,g=n,c=1,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
अनुक्रमः अनुक्रम pos=n,g=m,c=1,n=s
अभीक्ष्ण अभीक्ष्ण pos=a,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
गावः गो pos=n,g=,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
रक्ष्याः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
कुचेलतः कुचेल pos=n,g=n,c=5,n=s