Original

पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः ।पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ ३६ ॥

Segmented

पर्जन्य-नाथाः पशवो राजानो मित्र-बान्धवाः पतयो बान्धवाः स्त्रीणाम् ब्राह्मणा वेद-बान्धवाः

Analysis

Word Lemma Parse
पर्जन्य पर्जन्य pos=n,comp=y
नाथाः नाथ pos=n,g=m,c=1,n=p
पशवो पशु pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
पतयो पति pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p