Original

एतयोपमया धीरः संनमेत बलीयसे ।इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ३५ ॥

Segmented

एतया उपमया धीरः संनमेत बलीयसे इन्द्राय स प्रणमते नमते यो बलीयसे

Analysis

Word Lemma Parse
एतया एतद् pos=n,g=f,c=3,n=s
उपमया उपमा pos=n,g=f,c=3,n=s
धीरः धीर pos=a,g=m,c=1,n=s
संनमेत संनम् pos=v,p=3,n=s,l=vidhilin
बलीयसे बलीयस् pos=a,g=m,c=4,n=s
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
प्रणमते प्रणम् pos=v,p=3,n=s,l=lat
नमते नम् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
बलीयसे बलीयस् pos=a,g=m,c=4,n=s