Original

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ॥ ३३ ॥

Segmented

भूयांसम् लभते क्लेशम् या गौः भवति दुर्दुहा अथ या सुदुहा राजन् न एव ताम् विनयन्ति अपि

Analysis

Word Lemma Parse
भूयांसम् भूयस् pos=a,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
या यद् pos=n,g=f,c=1,n=p
गौः गो pos=n,g=,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दुर्दुहा दुर्दुह pos=a,g=f,c=1,n=s
अथ अथ pos=i
या यद् pos=n,g=f,c=1,n=s
सुदुहा सुदुह pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
विनयन्ति विनी pos=v,p=3,n=p,l=lat
अपि अपि pos=i