Original

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ३२ ॥

Segmented

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः चारैः पश्यन्ति राजानः चक्षुर्भ्याम् इतरे जनाः

Analysis

Word Lemma Parse
गन्धेन गन्ध pos=n,g=m,c=3,n=s
गावः गो pos=n,g=,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
वेदैः वेद pos=n,g=m,c=3,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
चारैः चार pos=n,g=m,c=3,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
राजानः राजन् pos=n,g=m,c=1,n=p
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p