Original

सुव्याहृतानि सुधियां सुकृतानि ततस्ततः ।संचिन्वन्धीर आसीत शिलाहारी शिलं यथा ॥ ३१ ॥

Segmented

सु व्याहृतानि सुधियाम् सु कृता ततस् ततस् संचिन्वन् धीर आसीत शिल-आहारी शिलम् यथा

Analysis

Word Lemma Parse
सु सु pos=i
व्याहृतानि व्याहृ pos=va,g=n,c=2,n=p,f=part
सुधियाम् सुधी pos=a,g=m,c=6,n=p
सु सु pos=i
कृता कृ pos=va,g=n,c=2,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
संचिन्वन् संचि pos=va,g=m,c=1,n=s,f=part
धीर धीर pos=a,g=m,c=1,n=s
आसीत आस् pos=v,p=3,n=s,l=vidhilin
शिल शिल pos=n,comp=y
आहारी आहारिन् pos=a,g=m,c=1,n=s
शिलम् शिल pos=n,g=n,c=2,n=s
यथा यथा pos=i