Original

अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः ।सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ ३० ॥

Segmented

अपि उन्मत्तात् प्रलपतो बालात् च परिसर्पतः सर्वतः सारम् आदद्याद् अश्मभ्य इव काञ्चनम्

Analysis

Word Lemma Parse
अपि अपि pos=i
उन्मत्तात् उन्मद् pos=va,g=m,c=5,n=s,f=part
प्रलपतो प्रलप् pos=va,g=m,c=5,n=s,f=part
बालात् बाल pos=n,g=m,c=5,n=s
pos=i
परिसर्पतः परिसृप् pos=va,g=m,c=5,n=s,f=part
सर्वतः सर्वतस् pos=i
सारम् सार pos=n,g=m,c=2,n=s
आदद्याद् आदा pos=v,p=3,n=s,l=vidhilin
अश्मभ्य अश्मन् pos=n,g=m,c=5,n=p
इव इव pos=i
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s