Original

पापाशङ्की पापमेवानुपश्यन्पृच्छामि त्वां व्याकुलेनात्मनाहम् ।कवे तन्मे ब्रूहि सर्वं यथावन्मनीषितं सर्वमजातशत्रोः ॥ ३ ॥

Segmented

पाप-आशङ्की पापम् एव अनुपः पृच्छामि त्वाम् व्याकुलेन आत्मना अहम् कवे तत् मे ब्रूहि सर्वम् यथावन् मनीषितम् सर्वम् अजातशत्रोः

Analysis

Word Lemma Parse
पाप पाप pos=n,comp=y
आशङ्की आशङ्किन् pos=a,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
एव एव pos=i
अनुपः अनुपश् pos=va,g=m,c=1,n=s,f=part
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
व्याकुलेन व्याकुल pos=a,g=m,c=3,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
कवे कवि pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावन् यथावत् pos=i
मनीषितम् मनीषित pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अजातशत्रोः अजातशत्रु pos=n,g=m,c=6,n=s