Original

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ २९ ॥

Segmented

धर्मेण राज्यम् विन्देत धर्मेण परिपालयेत् धर्म-मूलाम् श्रियम् प्राप्य न जहाति न हीयते

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
धर्मेण धर्म pos=n,g=m,c=3,n=s
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
मूलाम् मूल pos=n,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
pos=i
हीयते हा pos=v,p=3,n=s,l=lat