Original

अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः ।प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ २७ ॥

Segmented

अथ संत्यजतो धर्मम् अधर्मम् च अनुष्ठा प्रतिसंवेष्टते भूमिः अग्नौ चर्म आहितम् यथा

Analysis

Word Lemma Parse
अथ अथ pos=i
संत्यजतो संत्यज् pos=va,g=m,c=6,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
अनुष्ठा अनुष्ठा pos=va,g=m,c=6,n=s,f=part
प्रतिसंवेष्टते प्रतिसंवेष्ट् pos=v,p=3,n=s,l=lat
भूमिः भूमि pos=n,g=f,c=1,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
चर्म चर्मन् pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i