Original

पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा ।वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ २५ ॥

Segmented

पितृपैतामहम् राज्यम् प्राप्तवान् स्वेन तेजसा वायुः अभ्रम् इव आसाद्य भ्रंशयति अनये स्थितः

Analysis

Word Lemma Parse
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अभ्रम् अभ्र pos=n,g=n,c=2,n=s
इव इव pos=i
आसाद्य आसादय् pos=vi
भ्रंशयति भ्रंशय् pos=v,p=3,n=s,l=lat
अनये अनय pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part