Original

यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ २४ ॥

Segmented

यस्मात् त्रस्यन्ति भूतानि मृग-व्याधात् मृगाः इव सागर-अन्ताम् अपि महीम् लब्ध्वा स परिहीयते

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
त्रस्यन्ति त्रस् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
मृग मृग pos=n,comp=y
व्याधात् व्याध pos=n,g=m,c=5,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
इव इव pos=i
सागर सागर pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
अपि अपि pos=i
महीम् मही pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
तद् pos=n,g=m,c=1,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat