Original

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति ॥ २३ ॥

Segmented

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् प्रसादयति लोकम् यः तम् लोको ऽनुप्रसीदति

Analysis

Word Lemma Parse
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
प्रसादयति प्रसादय् pos=v,p=3,n=s,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽनुप्रसीदति अनुप्रसद् pos=v,p=3,n=s,l=lat