Original

ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ २२ ॥

Segmented

ऋजु पश्यति यः सर्वम् चक्षुषा अनुपा इव आसीनम् अपि तूष्णीकम् अनुरज्यन्ति तम् प्रजाः

Analysis

Word Lemma Parse
ऋजु ऋजु pos=a,g=n,c=2,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
अनुपा अनुपा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
तूष्णीकम् तूष्णीक pos=a,g=m,c=2,n=s
अनुरज्यन्ति अनुरञ्ज् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p