Original

कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ २१ ॥

Segmented

कांश्चिद् अर्थान् नरः प्राज्ञो लघु-मूलान् महा-फलान् क्षिप्रम् आरभते कर्तुम् न विघ्नयति तादृशान्

Analysis

Word Lemma Parse
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
नरः नर pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
मूलान् मूल pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
फलान् फल pos=n,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
कर्तुम् कृ pos=vi
pos=i
विघ्नयति विघ्नय् pos=v,p=3,n=s,l=lat
तादृशान् तादृश pos=a,g=m,c=2,n=p