Original

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।इति कर्माणि संचिन्त्य कुर्याद्वा पुरुषो न वा ॥ १९ ॥

Segmented

किम् नु मे स्याद् इदम् कृत्वा किम् नु मे स्याद् अकुर्वतः इति कर्माणि संचिन्त्य कुर्याद् वा पुरुषो न वा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अकुर्वतः अकुर्वत् pos=a,g=m,c=6,n=s
इति इति pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
संचिन्त्य संचिन्तय् pos=vi
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
वा वा pos=i