Original

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ १७ ॥

Segmented

यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः तद्वद् अर्थान् मनुष्येभ्यः आदद्याद् अविहिंसया

Analysis

Word Lemma Parse
यथा यथा pos=i
मधु मधु pos=n,g=n,c=2,n=s
समादत्ते समादा pos=v,p=3,n=s,l=lat
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
षट्पदः षट्पद pos=n,g=m,c=1,n=s
तद्वद् तद्वत् pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
मनुष्येभ्यः मनुष्य pos=n,g=m,c=5,n=p
आदद्याद् आदा pos=v,p=3,n=s,l=vidhilin
अविहिंसया अविहिंसा pos=n,g=f,c=3,n=s