Original

यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ १६ ॥

Segmented

यः तु पक्वम् उपादत्ते काले परिणतम् फलम् फलाद् रसम् स लभते बीजात् च एव फलम् पुनः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पक्वम् पक्व pos=a,g=n,c=2,n=s
उपादत्ते उपादा pos=v,p=3,n=s,l=lat
काले काल pos=n,g=m,c=7,n=s
परिणतम् परिणम् pos=va,g=n,c=2,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
फलाद् फल pos=n,g=n,c=5,n=s
रसम् रस pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
बीजात् बीज pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
फलम् फल pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i