Original

वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ १५ ॥

Segmented

वनस्पतेः अपक्वानि फलानि प्रचिनोति यः स न आप्नोति रसम् तेभ्यो बीजम् च अस्य विनश्यति

Analysis

Word Lemma Parse
वनस्पतेः वनस्पति pos=n,g=m,c=6,n=s
अपक्वानि अपक्व pos=a,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
प्रचिनोति प्रचि pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
रसम् रस pos=n,g=m,c=2,n=s
तेभ्यो तद् pos=n,g=n,c=5,n=p
बीजम् बीज pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat