Original

भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् ।रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ॥ १३ ॥

Segmented

भक्ष्य-उत्तम-प्रतिच्छन्नम् मत्स्यो बडिशम् आयसम् रूप-अभिपाती ग्रसते न अनुबन्धम् अवेक्षते

Analysis

Word Lemma Parse
भक्ष्य भक्ष्य pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=n,c=2,n=s,f=part
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
बडिशम् बडिश pos=n,g=n,c=2,n=s
आयसम् आयस pos=a,g=n,c=2,n=s
रूप रूप pos=n,comp=y
अभिपाती अभिपातिन् pos=a,g=m,c=1,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
pos=i
अनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat