Original

न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ १२ ॥

Segmented

न राज्यम् प्राप्तम् इति एव वर्तितव्यम् असांप्रतम् श्रियम् हि अविनयः हन्ति जरा रूपम् इव उत्तमम्

Analysis

Word Lemma Parse
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
असांप्रतम् असांप्रत pos=a,g=n,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
हि हि pos=i
अविनयः अविनय pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
जरा जरा pos=n,g=f,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इव इव pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s