Original

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ ११ ॥

Segmented

यः तु एतानि प्रमाणानि यथा उक्तानि अनुपश्यति युक्तो धर्म-अर्थयोः ज्ञाने स राज्यम् अधिगच्छति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
प्रमाणानि प्रमाण pos=n,g=n,c=2,n=p
यथा यथा pos=i
उक्तानि वच् pos=va,g=n,c=2,n=p,f=part
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=6,n=d
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat