Original

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥ १० ॥

Segmented

यः प्रमाणम् न जानाति स्थाने वृद्धौ तथा क्षये कोशे जनपदे दण्डे न स राज्ये ऽवतिष्ठते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
स्थाने स्थान pos=n,g=n,c=7,n=s
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
तथा तथा pos=i
क्षये क्षय pos=n,g=m,c=7,n=s
कोशे कोश pos=n,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
दण्डे दण्ड pos=n,g=m,c=7,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat