Original

धृतराष्ट्र उवाच ।जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच जाग्रतो दह्यमानस्य यत् कार्यम् अनुपश्यसि तद् ब्रूहि त्वम् हि नः तात धर्म-अर्थ-कुशलः शुचिः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जाग्रतो जागृ pos=va,g=m,c=6,n=s,f=part
दह्यमानस्य दह् pos=va,g=m,c=6,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s