Original

धृतराष्ट्र उवाच ।अभ्येत्य त्वां तात वदामि संजय अजातशत्रुं च सुखेन पार्थम् ।कच्चित्स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् ॥ ९ ॥

Segmented

धृतराष्ट्र उवाच अभ्येत्य त्वाम् तात वदामि संजय अजातशत्रुम् च सुखेन पार्थम् कच्चित् स राजा कुशली स पुत्रः सहामात्यः स अनुजः कौरवाणाम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभ्येत्य अभ्ये pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
वदामि वद् pos=v,p=1,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
अजातशत्रुम् अजातशत्रु pos=n,g=m,c=2,n=s
pos=i
सुखेन सुखेन pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कच्चित् कच्चित् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p