Original

स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च ।तथा सुहृद्भिः सचिवैश्च राजन्ये चापि त्वामुपजीवन्ति तैश्च ॥ ८ ॥

Segmented

स ते पुत्रान् पृच्छति प्रीयमाणः कच्चित् पुत्रैः प्रीयसे नप्तृभिः च तथा सुहृद्भिः सचिवैः च राजन् ये च अपि त्वाम् उपजीवन्ति तैः च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part
कच्चित् कच्चित् pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
प्रीयसे प्री pos=v,p=2,n=s,l=lat
नप्तृभिः नप्तृ pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
तैः तद् pos=n,g=m,c=3,n=p
pos=i