Original

वैशंपायन उवाच ।ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम् ।सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥ ६ ॥

Segmented

वैशंपायन उवाच ततः प्रविश्य अनुमते नृपस्य महद् वेश्म प्राज्ञ-शूर-आर्य-गुप्तम् सिंहासन-स्थम् पार्थिवम् आससाद वैचित्रवीर्यम् प्राञ्जलिः सूत-पुत्रः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रविश्य प्रविश् pos=vi
अनुमते अनुमत pos=n,g=n,c=7,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
शूर शूर pos=n,comp=y
आर्य आर्य pos=a,comp=y
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
सिंहासन सिंहासन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
सूत सूत pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s