Original

धृतराष्ट्र उवाच ।आचक्ष्व मां सुखिनं काल्यमस्मै प्रवेश्यतां स्वागतं संजयाय ।न चाहमेतस्य भवाम्यकाल्यः स मे कस्माद्द्वारि तिष्ठेत क्षत्तः ॥ ५ ॥

Segmented

धृतराष्ट्र उवाच आचक्ष्व माम् सुखिनम् काल्यम् अस्मै प्रवेश्यताम् स्वागतम् संजयाय न च अहम् एतस्य भवामि अकाल्यः स मे कस्माद् द्वारि तिष्ठेत क्षत्तः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
सुखिनम् सुखिन् pos=a,g=m,c=2,n=s
काल्यम् काल्य pos=a,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रवेश्यताम् प्रवेशय् pos=v,p=3,n=s,l=lot
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
संजयाय संजय pos=n,g=m,c=4,n=s
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
भवामि भू pos=v,p=1,n=s,l=lat
अकाल्यः अकाल्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कस्माद् कस्मात् pos=i
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठेत स्था pos=v,p=3,n=s,l=vidhilin
क्षत्तः क्षत्तृ pos=n,g=m,c=8,n=s