Original

द्वाःस्थ उवाच ।संजयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते ।प्राप्तो दूतः पाण्डवानां सकाशात्प्रशाधि राजन्किमयं करोतु ॥ ४ ॥

Segmented

द्वाःस्थ उवाच संजयो ऽयम् भूमिपते नमः ते दिदृक्षया द्वारम् उपागतः ते प्राप्तो दूतः पाण्डवानाम् सकाशात् प्रशाधि राजन् किम् अयम् करोतु

Analysis

Word Lemma Parse
द्वाःस्थ द्वाःस्थ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजयो संजय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भूमिपते भूमिपति pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दूतः दूत pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
सकाशात् सकाशात् pos=i
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
करोतु कृ pos=v,p=3,n=s,l=lot