Original

अनुज्ञातो रथवेगावधूतः श्रान्तो निपद्ये शयनं नृसिंह ।प्रातः श्रोतारः कुरवः सभायामजातशत्रोर्वचनं समेताः ॥ ३० ॥

Segmented

अनुज्ञातो रथ-वेग-अवधूतः श्रान्तो निपद्ये शयनम् नृसिंह प्रातः श्रोतारः कुरवः सभायाम् अजातशत्रोः वचनम् समेताः

Analysis

Word Lemma Parse
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
वेग वेग pos=n,comp=y
अवधूतः अवधू pos=va,g=m,c=1,n=s,f=part
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
निपद्ये निपद् pos=v,p=1,n=s,l=lat
शयनम् शयन pos=n,g=n,c=2,n=s
नृसिंह नृसिंह pos=n,g=m,c=8,n=s
प्रातः प्रातर् pos=i
श्रोतारः श्रु pos=v,p=3,n=p,l=lrt
कुरवः कुरु pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
अजातशत्रोः अजातशत्रु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
समेताः समे pos=va,g=m,c=1,n=p,f=part