Original

आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ उपागतं पाण्डवानां सकाशात् ।जागर्ति चेदभिवदेस्त्वं हि क्षत्तः प्रविशेयं विदितो भूमिपस्य ॥ ३ ॥

Segmented

आचक्ष्व माम् धृतराष्ट्राय द्वाःस्थ उपागतम् पाण्डवानाम् सकाशात् जागर्ति चेद् अभिवदेः त्वम् हि क्षत्तः प्रविशेयम् विदितो भूमिपस्य

Analysis

Word Lemma Parse
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
द्वाःस्थ द्वाःस्थ pos=n,g=m,c=1,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
सकाशात् सकाशात् pos=i
जागर्ति जागृ pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
अभिवदेः अभिवद् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
क्षत्तः क्षत्तृ pos=n,g=m,c=8,n=s
प्रविशेयम् प्रविश् pos=v,p=1,n=s,l=vidhilin
विदितो विद् pos=va,g=m,c=1,n=s,f=part
भूमिपस्य भूमिप pos=n,g=m,c=6,n=s