Original

अनाप्तानां प्रग्रहात्त्वं नरेन्द्र तथाप्तानां निग्रहाच्चैव राजन् ।भूमिं स्फीतां दुर्बलत्वादनन्तां न शक्तस्त्वं रक्षितुं कौरवेय ॥ २९ ॥

Segmented

अनाप्तानाम् प्रग्रहात् त्वम् नरेन्द्र तथा आप्तानाम् निग्रहात् च एव राजन् भूमिम् स्फीताम् दुर्बल-त्वात् अनन्ताम् न शक्तः त्वम् रक्षितुम् कौरवेय

Analysis

Word Lemma Parse
अनाप्तानाम् अनाप्त pos=a,g=m,c=6,n=p
प्रग्रहात् प्रग्रह pos=n,g=m,c=5,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
आप्तानाम् आप्त pos=a,g=m,c=6,n=p
निग्रहात् निग्रह pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
दुर्बल दुर्बल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनन्ताम् अनन्त pos=a,g=f,c=2,n=s
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
रक्षितुम् रक्ष् pos=vi
कौरवेय कौरवेय pos=n,g=m,c=8,n=s