Original

त्वमेवैको जातपुत्रेषु राजन्वशं गन्ता सर्वलोके नरेन्द्र ।कामात्मनां श्लाघसे द्यूतकाले नान्यच्छमात्पश्य विपाकमस्य ॥ २८ ॥

Segmented

त्वम् एव एकः जात-पुत्रेषु राजन् वशम् गन्ता सर्व-लोके नरेन्द्र काम-आत्मनाम् श्लाघसे द्यूत-काले न अन्यत् शमात् पश्य विपाकम् अस्य

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वशम् वश pos=n,g=m,c=2,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
सर्व सर्व pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
काम काम pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
श्लाघसे श्लाघ् pos=v,p=2,n=s,l=lat
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
शमात् शम pos=n,g=m,c=5,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
विपाकम् विपाक pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=n,c=6,n=s