Original

स त्वा गर्हे भारतानां विरोधादन्तो नूनं भवितायं प्रजानाम् ।नो चेदिदं तव कर्मापराधात्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ॥ २७ ॥

Segmented

स त्वा गर्हे भारतानाम् विरोधाद् अन्तो नूनम् भविता अयम् प्रजानाम् नो चेद् इदम् तव कर्म-अपराधतः कुरून् दहेत् कृष्णवर्त्मा इव कक्षम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
गर्हे गर्ह् pos=v,p=1,n=s,l=lat
भारतानाम् भारत pos=n,g=m,c=6,n=p
विरोधाद् विरोध pos=n,g=m,c=5,n=s
अन्तो अन्त pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
भविता भू pos=v,p=3,n=s,l=lrt
अयम् इदम् pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
नो नो pos=i
चेद् चेद् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
कृष्णवर्त्मा कृष्णवर्त्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
कक्षम् कक्ष pos=n,g=m,c=2,n=s