Original

प्रियाप्रिये सुखदुःखे च राजन्निन्दाप्रशंसे च भजेत एनम् ।परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥ २६ ॥

Segmented

प्रिय-अप्रिये सुख-दुःखे च राजन् निन्दा-प्रशंसे च भजेत एनम् परः तु एनम् गर्हयते ऽपराधे प्रशंसते साधु-वृत्तम् तम् एव

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
निन्दा निन्दा pos=n,comp=y
प्रशंसे प्रशंसा pos=n,g=f,c=2,n=d
pos=i
भजेत भज् pos=v,p=3,n=s,l=vidhilin
एनम् एनद् pos=n,g=m,c=2,n=s
परः पर pos=n,g=m,c=1,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
गर्हयते गर्हय् pos=v,p=3,n=s,l=lat
ऽपराधे अपराध pos=n,g=m,c=7,n=s
प्रशंसते प्रशंस् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,comp=y
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i