Original

न त्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत् ।मातुः पितुः कर्मणाभिप्रसूतः संवर्धते विधिवद्भोजनेन ॥ २५ ॥

Segmented

न तु एव मन्ये पुरुषस्य कर्म संवर्तते सु प्रयुक्तम् यथावत् मातुः पितुः कर्मणा अभिप्रसूतः संवर्धते विधिवद् भोजनेन

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
संवर्तते संवृत् pos=v,p=3,n=s,l=lat
सु सु pos=i
प्रयुक्तम् प्रयुज् pos=va,g=n,c=1,n=s,f=part
यथावत् यथावत् pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अभिप्रसूतः अभिप्रसू pos=va,g=m,c=1,n=s,f=part
संवर्धते संवृध् pos=v,p=3,n=s,l=lat
विधिवद् विधिवत् pos=i
भोजनेन भोजन pos=n,g=n,c=3,n=s