Original

चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः ।तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥ २४ ॥

Segmented

चक्षुः श्रोत्रे नासिका त्वक् च जिह्वा ज्ञानस्य एतानि आयतनानि जन्तोः तानि प्रीतानि एव तृष्णा-क्षय-अन्ते तानि अव्यथः दुःख-हीनः प्रणुद्यात्

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
श्रोत्रे श्रोत्र pos=n,g=n,c=1,n=d
नासिका नासिका pos=n,g=f,c=1,n=s
त्वक् त्वच् pos=n,g=f,c=1,n=s
pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
आयतनानि आयतन pos=n,g=n,c=1,n=p
जन्तोः जन्तु pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
प्रीतानि प्री pos=va,g=n,c=1,n=p,f=part
एव एव pos=i
तृष्णा तृष्णा pos=n,comp=y
क्षय क्षय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तानि तद् pos=n,g=n,c=2,n=p
अव्यथः अव्यथ pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
प्रणुद्यात् प्रणुद् pos=v,p=3,n=s,l=vidhilin