Original

एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ ।बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने ॥ २३ ॥

Segmented

एतान् गुणान् कर्म-कृतान् अवेक्ष्य भाव-अभावौ वृत् अनित्यौ बलिः हि राजा पारम् अविन्दमानो न अन्यत् कालात् कारणम् तत्र मेने

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
कर्म कर्मन् pos=n,comp=y
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
अवेक्ष्य अवेक्ष् pos=vi
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=2,n=d
वृत् वृत् pos=va,g=m,c=2,n=d,f=part
अनित्यौ अनित्य pos=a,g=m,c=2,n=d
बलिः बलि pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पारम् पार pos=n,g=m,c=2,n=s
अविन्दमानो अविन्दमान pos=a,g=m,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
कालात् काल pos=n,g=m,c=5,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
मेने मन् pos=v,p=3,n=s,l=lit