Original

किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं ददर्श ।अत्यक्रामत्स तथा संमतः स्यान्न संशयो नास्ति मनुष्यकारः ॥ २२ ॥

Segmented

किम् अन्यत्र विषयाद् ईश्वराणाम् यत्र पार्थः पर-लोकम् ददर्श अत्यक्रामत् स तथा संमतः स्यान् न संशयो न अस्ति मनुष्यकारः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
विषयाद् विषय pos=n,g=m,c=5,n=s
ईश्वराणाम् ईश्वर pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अत्यक्रामत् अतिक्रम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
संशयो संशय pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मनुष्यकारः मनुष्यकार pos=n,g=m,c=1,n=s