Original

अकालिकं कुरवो नाभविष्यन्पापेन चेत्पापमजातशत्रुः ।इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् ॥ २१ ॥

Segmented

अकालिकम् कुरवो न अभविष्यन् पापेन चेत् पापम् अजातशत्रुः इच्छेत् जातु त्वयि पापम् विसृज्य निन्दा च इयम् तव लोके ऽभविष्यत्

Analysis

Word Lemma Parse
अकालिकम् अकालिकम् pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
pos=i
अभविष्यन् भू pos=v,p=3,n=p,l=lrn
पापेन पाप pos=n,g=n,c=3,n=s
चेत् चेद् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
पापम् पाप pos=n,g=n,c=2,n=s
विसृज्य विसृज् pos=vi
निन्दा निन्दा pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽभविष्यत् भू pos=v,p=3,n=s,l=lrn