Original

तवापीमे मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः ।तेषामयं बलवान्निश्चयश्च कुरुक्षयार्थे निरयो व्यपादि ॥ २० ॥

Segmented

ते अपि इमे मन्त्र-विदः समेत्य समासते कर्मसु नित्य-युक्ताः तेषाम् अयम् बलवान् निश्चयः च कुरु-क्षय-अर्थे निरयो

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
समेत्य समे pos=vi
समासते समास् pos=v,p=3,n=p,l=lat
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
नित्य नित्य pos=a,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
क्षय क्षय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निरयो निरय pos=n,g=m,c=1,n=s