Original

कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि संप्रणेता ।एवंयुक्तः सर्वमन्त्रैरहीनो अनानृशंस्यं कर्म कुर्यादमूढः ॥ १९ ॥

Segmented

कथम् हि मन्त्र-अग्र्य-धरः मनीषी धर्म-अर्थयोः आपदि सम्प्रणेता

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
मन्त्र मन्त्र pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
धरः धर pos=a,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=6,n=d
आपदि आपद् pos=n,g=f,c=7,n=s
सम्प्रणेता सम्प्रणेतृ pos=n,g=m,c=1,n=s