Original

कुले जातो धर्मवान्यो यशस्वी बहुश्रुतः सुखजीवी यतात्मा ।धर्मार्थयोर्ग्रथितयोर्बिभर्ति नान्यत्र दिष्टस्य वशादुपैति ॥ १८ ॥

Segmented

कुले जातो धर्मवान् यो यशस्वी बहुश्रुतः सुख-जीवी यत-आत्मा धर्म-अर्थयोः ग्रथितयोः बिभर्ति न अन्यत्र दिष्टस्य वशाद् उपैति

Analysis

Word Lemma Parse
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
धर्मवान् धर्मवत् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
बहुश्रुतः बहुश्रुत pos=a,g=m,c=1,n=s
सुख सुख pos=a,comp=y
जीवी जीविन् pos=a,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=6,n=d
ग्रथितयोः ग्रन्थ् pos=va,g=m,c=6,n=d,f=part
बिभर्ति भृ pos=v,p=3,n=s,l=lat
pos=i
अन्यत्र अन्यत्र pos=i
दिष्टस्य दिष्ट pos=n,g=n,c=6,n=s
वशाद् वश pos=n,g=m,c=5,n=s
उपैति उपे pos=v,p=3,n=s,l=lat