Original

हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घवैरी क्षत्रविद्यास्वधीरः ।एवंधर्मा नापदः संतितीर्षेद्धीनवीर्यो यश्च भवेदशिष्टः ॥ १७ ॥

Segmented

हीन-प्रज्ञः दौष्कुलेयो नृशंसो दीर्घ-वैरी क्षत्र-विद्यासु अधीरः एवम् धर्मा न आपद् संतितीर्षेत् हीन-वीर्यः यः च भवेद् अशिष्टः

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
दौष्कुलेयो दौष्कुलेय pos=a,g=m,c=1,n=s
नृशंसो नृशंस pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
वैरी वैरिन् pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
अधीरः अधीर pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
धर्मा धर्मन् pos=n,g=m,c=1,n=s
pos=i
आपद् आपद् pos=n,g=m,c=2,n=p
संतितीर्षेत् संतितीर्ष् pos=v,p=3,n=s,l=vidhilin
हीन हा pos=va,comp=y,f=part
वीर्यः वीर्य pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अशिष्टः अशिष्ट pos=a,g=m,c=1,n=s