Original

स त्वमर्थं संशयितं विना तैराशंससे पुत्रवशानुगोऽद्य ।अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य ॥ १६ ॥

Segmented

स त्वम् अर्थम् संशयितम् विना तैः आशंससे पुत्र-वश-अनुगः ऽद्य अधर्म-शब्दः च महान् पृथिव्याम् न इदम् कर्म त्वद्-समम् भारत-अग्र्यैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संशयितम् संशयित pos=a,g=m,c=2,n=s
विना विना pos=i
तैः तद् pos=n,g=m,c=3,n=p
आशंससे आशंस् pos=v,p=2,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
अधर्म अधर्म pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
भारत भारत pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s