Original

इमं च दृष्ट्वा तव कर्मदोषं पादोदर्कं घोरमवर्णरूपम् ।यावन्नरः कामयतेऽतिकाल्यं तावन्नरोऽयं लभते प्रशंसाम् ॥ १३ ॥

Segmented

इमम् च दृष्ट्वा तव कर्म-दोषम् पाद-उदर्कम् घोरम् अवर्ण-रूपम् यावत् नरः कामयते अति काल्यम् तावत् नरः ऽयम् लभते प्रशंसाम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,comp=y
दोषम् दोष pos=n,g=m,c=2,n=s
पाद पाद pos=n,comp=y
उदर्कम् उदर्क pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अवर्ण अवर्ण pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
नरः नर pos=n,g=m,c=1,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
अति अति pos=i
काल्यम् काल्यम् pos=i
तावत् तावत् pos=i
नरः नर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s