Original

परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा ।इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् ॥ १२ ॥

Segmented

पर-प्रयुक्तः पुरुषो विचेष्टते सूत्र-प्रोताः दारु-मयी इव योषा इमम् दृष्ट्वा नियमम् पाण्डवस्य मन्ये परम् कर्म दैवम् मनुष्यात्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
विचेष्टते विचेष्ट् pos=v,p=3,n=s,l=lat
सूत्र सूत्र pos=n,comp=y
प्रोताः प्रोत pos=a,g=m,c=1,n=p
दारु दारु pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
इव इव pos=i
योषा योषा pos=n,g=f,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नियमम् नियम pos=n,g=m,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
परम् पर pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
मनुष्यात् मनुष्य pos=n,g=m,c=5,n=s